Advertisment
-
Home
-
» Latest odia Music
-
» Trishakti
-
» Saraswati Rahasya Upanishad Uma Mohan Mp3 song download
Track :
Saraswati Rahasya Upanishad
Music : Uma Mohan
Label : Saregama
Release Year : 30/Sep/2008
Playtime : 7:7 Minute
Category : odia Music
FAQs for Saraswati Rahasya Upanishad
Who is singer of Saraswati Rahasya Upanishad song?
Singer of Saraswati Rahasya Upanishad song is Uma Mohan.
Who is the music director of Saraswati Rahasya Upanishad song ?
Saraswati Rahasya Upanishad is Tuned by Saregama.
Whats the playtime (duration) of Saraswati Rahasya Upanishad song?
Playtime of song Saraswati Rahasya Upanishad is 7:7 Minute.
When Saraswati Rahasya Upanishad song released?
Saraswati Rahasya Upanishad mp3 odia song has been released on 30/Sep/2008.
Which album is the song Saraswati Rahasya Upanishad from?
Saraswati Rahasya Upanishad is a odia song from the album Trishakti.
How can I download Saraswati Rahasya Upanishad song ?
You can download Saraswati Rahasya Upanishad song via click above download links.
Description :-Saraswati Rahasya Upanishad mp3 song download by Uma Mohan in album Trishakti. The song Saraswati Rahasya Upanishad is and the type of this song is odia
श्रीसरस्वतीरहस्योपनिषत् ॥
प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।
अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता
मनो मे वाचि प्रतिष्ठितम् ॥
आविरावीर्म एधि वेदस्य म आणीस्थः
शृतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्सन्दधामि
ऋतं वदिष्यामि सत्यं वदिष्यामि ॥
तन्मामवतु तद्वक्तारमवतु
अवतु मामवतु वक्तारमवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः आऊम् ॥
ऋषयो ह वै भगवन्तमाश्वलायनं सम्पूज्य पप्रच्छुः
केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् । यदुपासनया
तत्त्वं जानासि भगवन्वद ॥ १॥
सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया ।
स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः ॥ २॥
ऋषयः ऊचुः ।
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भगवती वद ॥ ३॥
स होवाचाश्वलायनः ।
अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य ।
अहमाश्वलायन ऋषिः । अनुष्टुप् छन्दः ।
श्रीवागीश्वरी देवता । यद्वागिति बीजम् । देवीं वाचमिति
शक्तिः ।
ॐ प्रणो देवीति कीलकम् । विनियोगस्तत्प्रीत्यर्थे । श्रद्धा
मेधा
प्रज्ञा धारणा वाग्देवता महासरस्वतीत्येतैरङ्गन्यासः ॥
नीहारहारघनसारसुधाकराभां
कल्याणदां कनकचम्पकदामभूषाम् ।
उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं
वाणीं नमामि मनसा वचसा विभूत्यै ॥ १॥
ॐ प्रणो देवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः ।
गायत्री छन्दः । श्रीसरस्वती देवता । प्रणवेन
बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः । मन्त्रेण न्यासः ॥
या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः ।
नामरूपात्मना व्यक्ता सा मां पातु सरस्वति ॥ १॥
ॐ प्रणो देवी सरस्वती वाजेभिर्वाजेनीवती ।
धीनामवित्र्यवतु ॥ १॥
आ नो दिव इति मन्त्रस्य अत्रिरृषिः । त्रिष्टुप् छन्दः ।
सरस्वती देवता । ह्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे
विनियोगः ।
मन्त्रेण न्यासः ॥
या साङ्गोपाङ्ग वेदेषु चतुर्श्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥
ह्रीं आ नो दिवो बृहतः पर्वतादा
सरस्वती यजतागं तु यज्ञम् ।
हवं देवी जुजुषाणा घृताची
शग्मां नो वाचमुषती श्रुणोतु ॥ २॥
पावका न इति मन्त्रस्य । मधुच्छन्द ऋषिः ।
गायत्री छन्दः । सरस्वती देवता ।
श्रीमिति बीजशक्तिः कीलकम् । इष्टार्थे विनियोगः ।
मन्त्रेण न्यासः ॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥
श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धिया वसुः ॥ ३॥
चोदयत्रीति मन्त्रस्य मधुच्छन्द ऋषिः ।
गायत्री छन्दः । सरस्वती देवता ।
ब्लूमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ॥
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।
प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥
ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥ ४॥
महो अर्ण इति मन्त्रस्य । मधुच्छन्द ऋषिः ।
गायत्री छन्दः । सरस्वती देवता । सौरिति बीजशक्तिः
कीलकम् । मन्त्रेण न्यासः ।
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।
रुद्रादित्यादिरूपस्था यस्यामावेश्यतां पुनः ।
ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती ।
सौः महो अर्णः सरस्वती प्रचेतयति केतुना ।
धियो विश्वा विराजति ॥ ५॥
चत्वारि वागिति मन्त्रस्य उचथ्यपुत्रो दीर्घतमा ऋषिः ।
त्रिष्टुप् छन्दः । सरस्वती देवता । ऐमिति बीजशक्तिः
कीलकम् । मन्त्रेण न्यासः ।
या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते ।
व्यापिनि ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥
ऐं चत्वारि वाक् परिमिता पदानि
तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति
तुरीयं वाचो मनुष्या वदन्ति ॥ ६॥
यद्राग्वदन्तीति मन्त्रस्य भार्गव ऋषिः ।
त्रिष्टुप् छन्दः । सरस्वती देवता ।
क्लीमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।
नामजात्यादिमिर्भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥
क्लीं यद्वाग्वदन्त्यविचेतनानि
राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि
क्व स्विदस्याः परमं जगाम ॥ ७॥
देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः ।
त्रिष्टुप् छन्दः । सरस्वती देवता ।
सौरिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।
सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥
सौः देवीं वाचमजनयन्त
देवास्ता विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना
धेनुर्वागस्मानुपसुष्टुतैतु ॥८॥
उत त्व इति मन्त्रस्य बृहस्पतिरृशिः ।
त्रिष्टुप्छन्दः । सरस्वती देवता ।
समिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥
सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः
शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं १ विसस्रे
जायेव पत्य उशती सुवासाः ॥
Tags: Saraswati Rahasya Upanishad Uma Mohan download Mp3 Song , Saraswati Rahasya Upanishad odia , download free Saraswati Rahasya Upanishad Track, Uma Mohan Top Songs , Uma Mohan New Song Download - DjPunjab.
» Feedback / Suggestion / Contact us
» Home
For any info - admin@djpunjab.is